Swami Sri Govindananda Saraswati's Message Shastrarth Challenge To So Called Self Declared Jagadguru Rambhadracharya Of Chitrakoot 24 Aug 2025_1

Swami Sri Govindananda Saraswati’s Message Shastrarth Challenge To So Called Self Declared “Jagadguru” Rambhadracharya Of Chitrakoot for his statements on Adi Shankarachaya let dt. 24 Aug 2025

Swami Sri Govindananda Saraswati's Message Shastrarth Challenge To So Called Self Declared Jagadguru Rambhadracharya Of Chitrakoot 24 Aug 2025_1
Swami Sri Govindananda Saraswati’s Message Shastrarth Challenge To So Called Self Declared Jagadguru Rambhadracharya Of Chitrakoot 24 Aug 2025_1
उत्तराम्नायबदरीज्योतिर्मठः, हिमालयः,जगद्गुरुशङ्कराचार्यः
(जन्मकालः- 2532 वर्षेभ्यः पूर्वम्) पश्चिमाम्नायद्वारकाशारदापीठम् - द्वारका,

नारायणसमारम्भां व्यासशङ्करमध्यामाम् । अस्मदाचार्यपर्यन्ताम् वन्दे गुरुपरम्पराम् ।।
जगद्गुरु शङ्कराचार्य उत्तराम्नाय ज्योतिर्मठ बदरिकाश्रम सेवासमितिः(पञ्जीकृता)
विश्वावसुनक्षत्रम् – भाद्रपदशुक्ल प्रतिपद्, मुम्बई ( 24th Aug 2025)

परमहंसपरिव्राजकस्वामिश्रीगोविन्दनन्दसरस्वतीमहाराजः, संन्यासी दीक्षितशिष्यः
बदरी-द्वारापीठयोराचार्यः, जगद्गुरुशङ्कराचार्यः , धर्मसम्राट स्वामिश्रीस्वरूपानन्दसरस्वतीस्वामिचरणाः ।

शास्त्रं शारीरमीमांसा देवश्चन्द्रार्धशेखरः । आचार्याः शङ्कराचार्याः सन्तु जन्मनि जन्मनि ।।

प्रति,
“कृत्रिमः जगद्गुरुः” रामभद्राचार्यः, अन्धाचार्यः
चित्रकूटः, श्रीतुलसीपीठसेवान्यासः, आमोदवना, पोस्ट, नया गांव, चित्रकूटः, (म.प्र.) 210204, दूरभाष- 05198-298430,
ई-मेल:jrdsuniversity@jagadgururambhadracharya.com, namoraghvaya@gmail.com
अन्धाचार्याय सन्देशः
“जगद्गुरुः” इति स्वयम् उद्घोषयन् कश्चन कृत्रिमः “जगद्गुरुः” “स्वयम्भ्वाचार्य” रामभद्राचार्योऽन्धाचार्यरूपेण ख्यातस्स्वकीयान्ध्यप्रतापेन सम्मानितश्च सन् पूज्यजगद्गुरुश्रीमदादिशङ्कराचार्याणाम् तथा तेषां ब्रह्मसूत्रभाष्यविषये (शुभंकरमिश्रेण सह विधीयमाने वार्तालापे https://www.youtube.com/watch?v=0yFs5t_O_zw ) अशास्त्रीयाणि व्याख्यानानि वारं वारं कृतवानिति वैदिकसनातनधर्मावलम्बिनां मनः चेखिद्यतेतराम् । अत आचार्यनिन्दापराधस्य क्षमायाचनं करोतु, अन्यथा शास्त्रार्थाय सज्जीभवतु । प्रत्युत्तरप्रदानार्थम् भवते केवलं पञ्चदशदिनानि(15) दीयन्ते । यदि भवता स्वहस्ताक्षरैः किमपि उत्तरं न दीयते, तर्हि वयं एवं करिष्यामः येन, समग्रं धार्मिकं जगत्, सम्पूर्णं राष्ट्रं च स्मरेत । अतो भवता स्वमुखेनैव क्षमायाचनं करणीयम् । अधुना वयं मुम्बईनगरेऽस्माकं चातुर्मास्यव्रते स्मः, भाद्रपदपूर्णिमायां व्रतसमाप्तिर्भविष्यति । “शास्त्रार्थ”विषये किं भवन्तः स्वयमेव स्थानस्य निश्चयं करिष्यन्ति व ? यदि इच्छति वयं भावत्कं स्थानमागत्य त्वाम् पराजेष्यामस्तदा तथैव भवतु । वयन्तत्रागत्य भवान् “परममूर्खः” इति साधयिष्यामः । पूर्वतनापराधेष्वन्धत्वेनास्माभिः क्षान्तः । किन्त्विदानीं न क्षमाभाग् । उत्तरकाले न कश्चित् एतादृशं कुकार्यं कर्तुमुत्सहेत इति न क्षम्यते ।
इति
नारायणस्मरणपूर्वकम्
— गोविन्दानन्द सरस्वती,
प्रति – सर्वाः पत्रिकाः,

जगद्गुरु शङ्कराचार्य उत्तराम्नाय ज्योतिर्मठ बदरिकाश्रम सेवासमितिः (पञ्जीकृता)
कार्यालय : ई-131, बी.के.दत्त कालोनी, लोधी रोड, नई दिल्ली – 110003,
www.badarijyotirmath.org, jyotirmathbadari@gmail.com

Leave a Reply

Your email address will not be published. Required fields are marked *